Bhaja Govindam Song | Lyrics | Meaning | Hindi | English

lyrics

दोस्तों इस पोस्ट में हम Bhaja Govindam Lyrics In English प्रस्तुत करने जा रहे हैं। उम्मीद है कि Bhaja
Govindam Song Lyrics in Hindi आपका ज्ञान वर्धन अवश्य करेगा। तो आइये अब पढ़ते हैं Bhaja Govindam Lyrics PDF.

भज गोविन्दं लिरिक्स हिंदी में – Bhaj Govindam Lyrics in Hindi  

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिङ्करणे ॥ 1 ॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ 2 ॥
नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् ॥ 3 ॥
नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् ।
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ॥ 4 ॥
यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां को‌உपि न पृच्छति गेहे ॥ 5 ॥
यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ॥ 6 ॥
बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः ।
वृद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि को‌உपि न लग्नः ॥ 7 ॥
का ते कान्ता कस्ते पुत्रः
संसारो‌உयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः ॥ 8 ॥
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥
मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् ।
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥
दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ 12 ॥
द्वादश मञ्जरिकाभिर शेषः
कथितो वैया करणस्यैषः ।
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छङ्कर भगवच्छरणैः ॥ 13 ॥
का ते कान्ता धन गत चिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सङ्गतिरेका
भवति भवार्णव तरणे नौका ॥ 14 ॥
जटिलो मुण्डी लुञ्जित केशः
काषायान्बर बहुकृत वेषः ।
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ॥ 15 ॥
अङ्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् ॥ 16 ॥
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुञ्चत्याशा पाशः ॥ 17 ॥
कुरुते गङ्गा सागर गमनं
व्रत परिपालनम्-अथवा दानम् ।
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ॥ 18 ॥
सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः ।
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ॥ 19 ॥
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ 20 ॥
भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता ।
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ॥ 21 ॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहु दुस्तारे
कृपया‌உपारे पाहि मुरारे ॥ 22 ॥
रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥
कस्त्वं को‌உहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ॥ 24 ॥
त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ 25 ॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाज्ञानम् ॥ 26 ॥
कामं क्रोधं लोभं मोहं
त्यक्त्वा‌உ‌உत्मानं पश्यति सो‌உहम् ।
आत्मज्ञ्नान विहीना मूढाः
ते पच्यन्ते नरक निगूढाः ॥ 27 ॥
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् ।
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ 28 ॥
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥
प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् ।
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ॥ 31 ॥
गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः ।
सेन्दिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥ 32 ॥
मूढः कश्चिन वैयाकरणो
डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छङ्कर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ॥ 33 ॥

भज गोविन्दं लिरिक्स अंग्रेजी में – Bhaj Govindam Lyrics in English

bhaja gōvindaṃ bhaja gōvindaṃ
gōvindaṃ bhaja mūḍhamatē ।
samprāptē sannihitē kālē
nahi nahi rakṣati ḍukṛṅkaraṇē ॥ 1 ॥
mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi vitṛṣṇām ।
yallabhasē nijakarmōpāttaṃ
vittaṃ tēna vinōdaya chittam ॥ 2 ॥
nārīstanabhara-nābhīdēśaṃ
dṛṣṭvā mā gā mōhāvēśam ।
ētanmāṃsavasādivikāraṃ
manasi vichintaya vāraṃ vāram ॥ 3 ॥
nalinīdala-gatajalamatitaralaṃ
tadvajjīvitamatiśaya-chapalam ।
viddhi vyādhyabhimānagrastaṃ
lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥
yāvadvittōpārjanasaktaḥ
tāvannijaparivārō raktaḥ ।
paśchājjīvati jarjaradēhē
vārtāṃ kō’pi na pṛchChati gēhē ॥ 5 ॥
yāvatpavanō nivasati dēhē
tāvatpṛchChati kuśalaṃ gēhē ।
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasminkāyē ॥ 6 ॥
bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ ।
vṛddhastāvachchintāsaktaḥ
paramē brahmaṇi kō’pi na saktaḥ ॥ 7 ॥
kā tē kāntā kastē putraḥ
saṃsārō’yamatīva vichitraḥ ।
kasya tvaṃ kaḥ kuta āyātaḥ
tattvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥
satsaṅgatvē nissaṅgatvaṃ
nissaṅgatvē nirmōhatvam ।
nirmōhatvē niśchalatattvaṃ
niśchalatattvē jīvanmuktiḥ ॥ 9 ॥
vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ ।
kṣīṇē vittē kaḥ parivāraḥ
jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥
mā kuru dhana-jana-yauvana-garvaṃ
harati nimēṣātkālaḥ sarvam ।
māyāmayamidamakhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥
dinayāminyau sāyaṃ prātaḥ
śiśiravasantau punarāyātaḥ ।
kālaḥ krīḍati gachChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥
kā tē kāntā dhanagatachintā
vātula kiṃ tava nāsti niyantā ।
trijagati sajjanasaṅgatirēkā
bhavati bhavārṇavataraṇē naukā ॥ 13 ॥
dvādaśa-mañjarikābhiraśēṣaḥ
kathitō vaiyākaraṇasyaiṣaḥ ।
upadēśō’bhūdvidyā-nipuṇaiḥ
śrīmachChaṅkara-bhagavachCharaṇaiḥ ॥ 14 ॥
jaṭilō muṇḍī luñChitakēśaḥ
kāṣāyāmbara-bahukṛtavēṣaḥ ।
paśyannapi cha na paśyati mūḍhaḥ
udaranimittaṃ bahukṛtavēṣaḥ ॥ 15 ॥
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśanavihīnaṃ jātaṃ tuṇḍam ।
vṛddhō yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśāpiṇḍam ॥ 16 ॥
agrē vahniḥ pṛṣṭhē bhānuḥ
rātrau chubuka-samarpita-jānuḥ ।
karatala-bhikṣastarutalavāsaḥ
tadapi na muñchatyāśāpāśaḥ ॥ 17 ॥
kurutē gaṅgāsāgaragamanaṃ
vrata-paripālanamathavā dānam ।
jñānavihīnaḥ sarvamatēna
bhajati na muktiṃ janmaśatēna ॥ 18 ॥
suramandira-taru-mūla-nivāsaḥ
śayyā bhūtalamajinaṃ vāsaḥ ।
sarva-parigraha-bhōgatyāgaḥ
kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥
yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavihīnaḥ ।
yasya brahmaṇi ramatē chittaṃ
nandati nandati nandatyēva ॥ 20 ॥
bhagavadgītā kiñchidadhītā
gaṅgājala-lavakaṇikā pītā ।
sakṛdapi yēna murārisamarchā
kriyatē tasya yamēna na charchā ॥ 21 ॥
punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭharē śayanam ।
iha saṃsārē bahudustārē
kṛpayā’pārē pāhi murārē ॥ 22 ॥
rathyācharpaṭa-virachita-kanthaḥ
puṇyāpuṇya-vivarjita-panthaḥ ।
yōgī yōganiyōjita-chittaḥ
ramatē bālōnmattavadēva ॥ 23 ॥
kastvaṃ kō’haṃ kuta āyātaḥ
kā mē jananī kō mē tātaḥ ।
iti paribhāvaya sarvamasāraṃ
viśvaṃ tyaktvā svapnavichāram ॥ 24 ॥
tvayi mayi chānyatraikō viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ ।
bhava samachittaḥ sarvatra tvaṃ
vāñChasyachirādyadi viṣṇutvam ॥ 25 ॥
śatrau mitrē putrē bandhau
mā kuru yatnaṃ vigrahasandhau ।
sarvasminnapi paśyātmānaṃ
sarvatrōtsṛja bhēdājñānam ॥ 26 ॥
kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ
tyaktvā”tmānaṃ paśyati sō’ham ।
ātmajñānavihīnā mūḍhāḥ
tē pachyantē narakanigūḍhāḥ ॥ 27 ॥
gēyaṃ gītā-nāmasahasraṃ
dhyēyaṃ śrīpati-rūpamajasram ।
nēyaṃ sajjana-saṅgē chittaṃ
dēyaṃ dīnajanāya cha vittam ॥ 28 ॥
sukhataḥ kriyatē kāmābhōgaḥ
paśchādanta śarīrē rōgaḥ ।
yadyapi lōkē maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ॥ 29 ॥
arthamanarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhalēśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥ 30 ॥
prāṇāyāmaṃ pratyāhāraṃ
nityānitya vivēkavichāram ।
jāpyasamētasamādhividhānaṃ
kurvavadhānaṃ mahadavadhānam ॥ 31 ॥
gurucharaṇāmbuja-nirbharabhaktaḥ
saṃsārādachirādbhava muktaḥ ।
sēndriyamānasa-niyamādēvaṃ
drakṣyasi nijahṛdayasthaṃ dēvam ॥ 32 ॥
mūḍhaḥ kaśchana vaiyākaraṇō
ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ ।
śrīmachChaṅkara-bhagavachChiṣyaiḥ
bōdhita āsīchChōdhita-karaṇaḥ ॥ 33 ॥